Declension table of yajata

Deva

NeuterSingularDualPlural
Nominativeyajatam yajate yajatāni
Vocativeyajata yajate yajatāni
Accusativeyajatam yajate yajatāni
Instrumentalyajatena yajatābhyām yajataiḥ
Dativeyajatāya yajatābhyām yajatebhyaḥ
Ablativeyajatāt yajatābhyām yajatebhyaḥ
Genitiveyajatasya yajatayoḥ yajatānām
Locativeyajate yajatayoḥ yajateṣu

Compound yajata -

Adverb -yajatam -yajatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria