Declension table of ?yajapraiṣā

Deva

FeminineSingularDualPlural
Nominativeyajapraiṣā yajapraiṣe yajapraiṣāḥ
Vocativeyajapraiṣe yajapraiṣe yajapraiṣāḥ
Accusativeyajapraiṣām yajapraiṣe yajapraiṣāḥ
Instrumentalyajapraiṣayā yajapraiṣābhyām yajapraiṣābhiḥ
Dativeyajapraiṣāyai yajapraiṣābhyām yajapraiṣābhyaḥ
Ablativeyajapraiṣāyāḥ yajapraiṣābhyām yajapraiṣābhyaḥ
Genitiveyajapraiṣāyāḥ yajapraiṣayoḥ yajapraiṣāṇām
Locativeyajapraiṣāyām yajapraiṣayoḥ yajapraiṣāsu

Adverb -yajapraiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria