Declension table of ?yajanta

Deva

MasculineSingularDualPlural
Nominativeyajantaḥ yajantau yajantāḥ
Vocativeyajanta yajantau yajantāḥ
Accusativeyajantam yajantau yajantān
Instrumentalyajantena yajantābhyām yajantaiḥ yajantebhiḥ
Dativeyajantāya yajantābhyām yajantebhyaḥ
Ablativeyajantāt yajantābhyām yajantebhyaḥ
Genitiveyajantasya yajantayoḥ yajantānām
Locativeyajante yajantayoḥ yajanteṣu

Compound yajanta -

Adverb -yajantam -yajantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria