Declension table of ?yajanādhyayana

Deva

NeuterSingularDualPlural
Nominativeyajanādhyayanam yajanādhyayane yajanādhyayanāni
Vocativeyajanādhyayana yajanādhyayane yajanādhyayanāni
Accusativeyajanādhyayanam yajanādhyayane yajanādhyayanāni
Instrumentalyajanādhyayanena yajanādhyayanābhyām yajanādhyayanaiḥ
Dativeyajanādhyayanāya yajanādhyayanābhyām yajanādhyayanebhyaḥ
Ablativeyajanādhyayanāt yajanādhyayanābhyām yajanādhyayanebhyaḥ
Genitiveyajanādhyayanasya yajanādhyayanayoḥ yajanādhyayanānām
Locativeyajanādhyayane yajanādhyayanayoḥ yajanādhyayaneṣu

Compound yajanādhyayana -

Adverb -yajanādhyayanam -yajanādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria