Declension table of ?yajamānaśiṣya

Deva

MasculineSingularDualPlural
Nominativeyajamānaśiṣyaḥ yajamānaśiṣyau yajamānaśiṣyāḥ
Vocativeyajamānaśiṣya yajamānaśiṣyau yajamānaśiṣyāḥ
Accusativeyajamānaśiṣyam yajamānaśiṣyau yajamānaśiṣyān
Instrumentalyajamānaśiṣyeṇa yajamānaśiṣyābhyām yajamānaśiṣyaiḥ
Dativeyajamānaśiṣyāya yajamānaśiṣyābhyām yajamānaśiṣyebhyaḥ
Ablativeyajamānaśiṣyāt yajamānaśiṣyābhyām yajamānaśiṣyebhyaḥ
Genitiveyajamānaśiṣyasya yajamānaśiṣyayoḥ yajamānaśiṣyāṇām
Locativeyajamānaśiṣye yajamānaśiṣyayoḥ yajamānaśiṣyeṣu

Compound yajamānaśiṣya -

Adverb -yajamānaśiṣyam -yajamānaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria