Declension table of ?yajamānavaijayantī

Deva

FeminineSingularDualPlural
Nominativeyajamānavaijayantī yajamānavaijayantyau yajamānavaijayantyaḥ
Vocativeyajamānavaijayanti yajamānavaijayantyau yajamānavaijayantyaḥ
Accusativeyajamānavaijayantīm yajamānavaijayantyau yajamānavaijayantīḥ
Instrumentalyajamānavaijayantyā yajamānavaijayantībhyām yajamānavaijayantībhiḥ
Dativeyajamānavaijayantyai yajamānavaijayantībhyām yajamānavaijayantībhyaḥ
Ablativeyajamānavaijayantyāḥ yajamānavaijayantībhyām yajamānavaijayantībhyaḥ
Genitiveyajamānavaijayantyāḥ yajamānavaijayantyoḥ yajamānavaijayantīnām
Locativeyajamānavaijayantyām yajamānavaijayantyoḥ yajamānavaijayantīṣu

Compound yajamānavaijayanti - yajamānavaijayantī -

Adverb -yajamānavaijayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria