Declension table of ?yajamānavākya

Deva

NeuterSingularDualPlural
Nominativeyajamānavākyam yajamānavākye yajamānavākyāni
Vocativeyajamānavākya yajamānavākye yajamānavākyāni
Accusativeyajamānavākyam yajamānavākye yajamānavākyāni
Instrumentalyajamānavākyena yajamānavākyābhyām yajamānavākyaiḥ
Dativeyajamānavākyāya yajamānavākyābhyām yajamānavākyebhyaḥ
Ablativeyajamānavākyāt yajamānavākyābhyām yajamānavākyebhyaḥ
Genitiveyajamānavākyasya yajamānavākyayoḥ yajamānavākyānām
Locativeyajamānavākye yajamānavākyayoḥ yajamānavākyeṣu

Compound yajamānavākya -

Adverb -yajamānavākyam -yajamānavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria