Declension table of ?yajamānaprayoga

Deva

MasculineSingularDualPlural
Nominativeyajamānaprayogaḥ yajamānaprayogau yajamānaprayogāḥ
Vocativeyajamānaprayoga yajamānaprayogau yajamānaprayogāḥ
Accusativeyajamānaprayogam yajamānaprayogau yajamānaprayogān
Instrumentalyajamānaprayogeṇa yajamānaprayogābhyām yajamānaprayogaiḥ yajamānaprayogebhiḥ
Dativeyajamānaprayogāya yajamānaprayogābhyām yajamānaprayogebhyaḥ
Ablativeyajamānaprayogāt yajamānaprayogābhyām yajamānaprayogebhyaḥ
Genitiveyajamānaprayogasya yajamānaprayogayoḥ yajamānaprayogāṇām
Locativeyajamānaprayoge yajamānaprayogayoḥ yajamānaprayogeṣu

Compound yajamānaprayoga -

Adverb -yajamānaprayogam -yajamānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria