Declension table of ?yajamānamantrānukramaṇī

Deva

FeminineSingularDualPlural
Nominativeyajamānamantrānukramaṇī yajamānamantrānukramaṇyau yajamānamantrānukramaṇyaḥ
Vocativeyajamānamantrānukramaṇi yajamānamantrānukramaṇyau yajamānamantrānukramaṇyaḥ
Accusativeyajamānamantrānukramaṇīm yajamānamantrānukramaṇyau yajamānamantrānukramaṇīḥ
Instrumentalyajamānamantrānukramaṇyā yajamānamantrānukramaṇībhyām yajamānamantrānukramaṇībhiḥ
Dativeyajamānamantrānukramaṇyai yajamānamantrānukramaṇībhyām yajamānamantrānukramaṇībhyaḥ
Ablativeyajamānamantrānukramaṇyāḥ yajamānamantrānukramaṇībhyām yajamānamantrānukramaṇībhyaḥ
Genitiveyajamānamantrānukramaṇyāḥ yajamānamantrānukramaṇyoḥ yajamānamantrānukramaṇīnām
Locativeyajamānamantrānukramaṇyām yajamānamantrānukramaṇyoḥ yajamānamantrānukramaṇīṣu

Compound yajamānamantrānukramaṇi - yajamānamantrānukramaṇī -

Adverb -yajamānamantrānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria