Declension table of ?yajamānadevatya

Deva

NeuterSingularDualPlural
Nominativeyajamānadevatyam yajamānadevatye yajamānadevatyāni
Vocativeyajamānadevatya yajamānadevatye yajamānadevatyāni
Accusativeyajamānadevatyam yajamānadevatye yajamānadevatyāni
Instrumentalyajamānadevatyena yajamānadevatyābhyām yajamānadevatyaiḥ
Dativeyajamānadevatyāya yajamānadevatyābhyām yajamānadevatyebhyaḥ
Ablativeyajamānadevatyāt yajamānadevatyābhyām yajamānadevatyebhyaḥ
Genitiveyajamānadevatyasya yajamānadevatyayoḥ yajamānadevatyānām
Locativeyajamānadevatye yajamānadevatyayoḥ yajamānadevatyeṣu

Compound yajamānadevatya -

Adverb -yajamānadevatyam -yajamānadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria