Declension table of ?yajamānabhāga

Deva

MasculineSingularDualPlural
Nominativeyajamānabhāgaḥ yajamānabhāgau yajamānabhāgāḥ
Vocativeyajamānabhāga yajamānabhāgau yajamānabhāgāḥ
Accusativeyajamānabhāgam yajamānabhāgau yajamānabhāgān
Instrumentalyajamānabhāgena yajamānabhāgābhyām yajamānabhāgaiḥ yajamānabhāgebhiḥ
Dativeyajamānabhāgāya yajamānabhāgābhyām yajamānabhāgebhyaḥ
Ablativeyajamānabhāgāt yajamānabhāgābhyām yajamānabhāgebhyaḥ
Genitiveyajamānabhāgasya yajamānabhāgayoḥ yajamānabhāgānām
Locativeyajamānabhāge yajamānabhāgayoḥ yajamānabhāgeṣu

Compound yajamānabhāga -

Adverb -yajamānabhāgam -yajamānabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria