Declension table of ?yaja

Deva

MasculineSingularDualPlural
Nominativeyajaḥ yajau yajāḥ
Vocativeyaja yajau yajāḥ
Accusativeyajam yajau yajān
Instrumentalyajena yajābhyām yajaiḥ yajebhiḥ
Dativeyajāya yajābhyām yajebhyaḥ
Ablativeyajāt yajābhyām yajebhyaḥ
Genitiveyajasya yajayoḥ yajānām
Locativeyaje yajayoḥ yajeṣu

Compound yaja -

Adverb -yajam -yajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria