Declension table of ?yaṅlugantaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativeyaṅlugantaśiromaṇiḥ yaṅlugantaśiromaṇī yaṅlugantaśiromaṇayaḥ
Vocativeyaṅlugantaśiromaṇe yaṅlugantaśiromaṇī yaṅlugantaśiromaṇayaḥ
Accusativeyaṅlugantaśiromaṇim yaṅlugantaśiromaṇī yaṅlugantaśiromaṇīn
Instrumentalyaṅlugantaśiromaṇinā yaṅlugantaśiromaṇibhyām yaṅlugantaśiromaṇibhiḥ
Dativeyaṅlugantaśiromaṇaye yaṅlugantaśiromaṇibhyām yaṅlugantaśiromaṇibhyaḥ
Ablativeyaṅlugantaśiromaṇeḥ yaṅlugantaśiromaṇibhyām yaṅlugantaśiromaṇibhyaḥ
Genitiveyaṅlugantaśiromaṇeḥ yaṅlugantaśiromaṇyoḥ yaṅlugantaśiromaṇīnām
Locativeyaṅlugantaśiromaṇau yaṅlugantaśiromaṇyoḥ yaṅlugantaśiromaṇiṣu

Compound yaṅlugantaśiromaṇi -

Adverb -yaṅlugantaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria