Declension table of ?yaṅluganta

Deva

MasculineSingularDualPlural
Nominativeyaṅlugantaḥ yaṅlugantau yaṅlugantāḥ
Vocativeyaṅluganta yaṅlugantau yaṅlugantāḥ
Accusativeyaṅlugantam yaṅlugantau yaṅlugantān
Instrumentalyaṅlugantena yaṅlugantābhyām yaṅlugantaiḥ yaṅlugantebhiḥ
Dativeyaṅlugantāya yaṅlugantābhyām yaṅlugantebhyaḥ
Ablativeyaṅlugantāt yaṅlugantābhyām yaṅlugantebhyaḥ
Genitiveyaṅlugantasya yaṅlugantayoḥ yaṅlugantānām
Locativeyaṅlugante yaṅlugantayoḥ yaṅluganteṣu

Compound yaṅluganta -

Adverb -yaṅlugantam -yaṅlugantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria