Declension table of ?yadvidvas

Deva

NeuterSingularDualPlural
Nominativeyadvidvat yadviduṣī yadvidvāṃsi
Vocativeyadvidvat yadviduṣī yadvidvāṃsi
Accusativeyadvidvat yadviduṣī yadvidvāṃsi
Instrumentalyadviduṣā yadvidvadbhyām yadvidvadbhiḥ
Dativeyadviduṣe yadvidvadbhyām yadvidvadbhyaḥ
Ablativeyadviduṣaḥ yadvidvadbhyām yadvidvadbhyaḥ
Genitiveyadviduṣaḥ yadviduṣoḥ yadviduṣām
Locativeyadviduṣi yadviduṣoḥ yadvidvatsu

Compound yadvidvat -

Adverb -yadvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria