Declension table of ?yadvidha

Deva

MasculineSingularDualPlural
Nominativeyadvidhaḥ yadvidhau yadvidhāḥ
Vocativeyadvidha yadvidhau yadvidhāḥ
Accusativeyadvidham yadvidhau yadvidhān
Instrumentalyadvidhena yadvidhābhyām yadvidhaiḥ yadvidhebhiḥ
Dativeyadvidhāya yadvidhābhyām yadvidhebhyaḥ
Ablativeyadvidhāt yadvidhābhyām yadvidhebhyaḥ
Genitiveyadvidhasya yadvidhayoḥ yadvidhānām
Locativeyadvidhe yadvidhayoḥ yadvidheṣu

Compound yadvidha -

Adverb -yadvidham -yadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria