Declension table of ?yadvada

Deva

NeuterSingularDualPlural
Nominativeyadvadam yadvade yadvadāni
Vocativeyadvada yadvade yadvadāni
Accusativeyadvadam yadvade yadvadāni
Instrumentalyadvadena yadvadābhyām yadvadaiḥ
Dativeyadvadāya yadvadābhyām yadvadebhyaḥ
Ablativeyadvadāt yadvadābhyām yadvadebhyaḥ
Genitiveyadvadasya yadvadayoḥ yadvadānām
Locativeyadvade yadvadayoḥ yadvadeṣu

Compound yadvada -

Adverb -yadvadam -yadvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria