Declension table of ?yadvada

Deva

MasculineSingularDualPlural
Nominativeyadvadaḥ yadvadau yadvadāḥ
Vocativeyadvada yadvadau yadvadāḥ
Accusativeyadvadam yadvadau yadvadān
Instrumentalyadvadena yadvadābhyām yadvadaiḥ yadvadebhiḥ
Dativeyadvadāya yadvadābhyām yadvadebhyaḥ
Ablativeyadvadāt yadvadābhyām yadvadebhyaḥ
Genitiveyadvadasya yadvadayoḥ yadvadānām
Locativeyadvade yadvadayoḥ yadvadeṣu

Compound yadvada -

Adverb -yadvadam -yadvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria