Declension table of ?yadvṛtta

Deva

NeuterSingularDualPlural
Nominativeyadvṛttam yadvṛtte yadvṛttāni
Vocativeyadvṛtta yadvṛtte yadvṛttāni
Accusativeyadvṛttam yadvṛtte yadvṛttāni
Instrumentalyadvṛttena yadvṛttābhyām yadvṛttaiḥ
Dativeyadvṛttāya yadvṛttābhyām yadvṛttebhyaḥ
Ablativeyadvṛttāt yadvṛttābhyām yadvṛttebhyaḥ
Genitiveyadvṛttasya yadvṛttayoḥ yadvṛttānām
Locativeyadvṛtte yadvṛttayoḥ yadvṛtteṣu

Compound yadvṛtta -

Adverb -yadvṛttam -yadvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria