Declension table of yaduśreṣṭha

Deva

MasculineSingularDualPlural
Nominativeyaduśreṣṭhaḥ yaduśreṣṭhau yaduśreṣṭhāḥ
Vocativeyaduśreṣṭha yaduśreṣṭhau yaduśreṣṭhāḥ
Accusativeyaduśreṣṭham yaduśreṣṭhau yaduśreṣṭhān
Instrumentalyaduśreṣṭhena yaduśreṣṭhābhyām yaduśreṣṭhaiḥ
Dativeyaduśreṣṭhāya yaduśreṣṭhābhyām yaduśreṣṭhebhyaḥ
Ablativeyaduśreṣṭhāt yaduśreṣṭhābhyām yaduśreṣṭhebhyaḥ
Genitiveyaduśreṣṭhasya yaduśreṣṭhayoḥ yaduśreṣṭhānām
Locativeyaduśreṣṭhe yaduśreṣṭhayoḥ yaduśreṣṭheṣu

Compound yaduśreṣṭha -

Adverb -yaduśreṣṭham -yaduśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria