Declension table of ?yadūdvaha

Deva

MasculineSingularDualPlural
Nominativeyadūdvahaḥ yadūdvahau yadūdvahāḥ
Vocativeyadūdvaha yadūdvahau yadūdvahāḥ
Accusativeyadūdvaham yadūdvahau yadūdvahān
Instrumentalyadūdvahena yadūdvahābhyām yadūdvahaiḥ yadūdvahebhiḥ
Dativeyadūdvahāya yadūdvahābhyām yadūdvahebhyaḥ
Ablativeyadūdvahāt yadūdvahābhyām yadūdvahebhyaḥ
Genitiveyadūdvahasya yadūdvahayoḥ yadūdvahānām
Locativeyadūdvahe yadūdvahayoḥ yadūdvaheṣu

Compound yadūdvaha -

Adverb -yadūdvaham -yadūdvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria