Declension table of ?yadupuṅgava

Deva

MasculineSingularDualPlural
Nominativeyadupuṅgavaḥ yadupuṅgavau yadupuṅgavāḥ
Vocativeyadupuṅgava yadupuṅgavau yadupuṅgavāḥ
Accusativeyadupuṅgavam yadupuṅgavau yadupuṅgavān
Instrumentalyadupuṅgavena yadupuṅgavābhyām yadupuṅgavaiḥ yadupuṅgavebhiḥ
Dativeyadupuṅgavāya yadupuṅgavābhyām yadupuṅgavebhyaḥ
Ablativeyadupuṅgavāt yadupuṅgavābhyām yadupuṅgavebhyaḥ
Genitiveyadupuṅgavasya yadupuṅgavayoḥ yadupuṅgavānām
Locativeyadupuṅgave yadupuṅgavayoḥ yadupuṅgaveṣu

Compound yadupuṅgava -

Adverb -yadupuṅgavam -yadupuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria