Declension table of ?yadupati

Deva

MasculineSingularDualPlural
Nominativeyadupatiḥ yadupatī yadupatayaḥ
Vocativeyadupate yadupatī yadupatayaḥ
Accusativeyadupatim yadupatī yadupatīn
Instrumentalyadupatinā yadupatibhyām yadupatibhiḥ
Dativeyadupataye yadupatibhyām yadupatibhyaḥ
Ablativeyadupateḥ yadupatibhyām yadupatibhyaḥ
Genitiveyadupateḥ yadupatyoḥ yadupatīnām
Locativeyadupatau yadupatyoḥ yadupatiṣu

Compound yadupati -

Adverb -yadupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria