Declension table of yadrūpavicāra

Deva

MasculineSingularDualPlural
Nominativeyadrūpavicāraḥ yadrūpavicārau yadrūpavicārāḥ
Vocativeyadrūpavicāra yadrūpavicārau yadrūpavicārāḥ
Accusativeyadrūpavicāram yadrūpavicārau yadrūpavicārān
Instrumentalyadrūpavicāreṇa yadrūpavicārābhyām yadrūpavicāraiḥ
Dativeyadrūpavicārāya yadrūpavicārābhyām yadrūpavicārebhyaḥ
Ablativeyadrūpavicārāt yadrūpavicārābhyām yadrūpavicārebhyaḥ
Genitiveyadrūpavicārasya yadrūpavicārayoḥ yadrūpavicārāṇām
Locativeyadrūpavicāre yadrūpavicārayoḥ yadrūpavicāreṣu

Compound yadrūpavicāra -

Adverb -yadrūpavicāram -yadrūpavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria