Declension table of ?yaddevatā

Deva

FeminineSingularDualPlural
Nominativeyaddevatā yaddevate yaddevatāḥ
Vocativeyaddevate yaddevate yaddevatāḥ
Accusativeyaddevatām yaddevate yaddevatāḥ
Instrumentalyaddevatayā yaddevatābhyām yaddevatābhiḥ
Dativeyaddevatāyai yaddevatābhyām yaddevatābhyaḥ
Ablativeyaddevatāyāḥ yaddevatābhyām yaddevatābhyaḥ
Genitiveyaddevatāyāḥ yaddevatayoḥ yaddevatānām
Locativeyaddevatāyām yaddevatayoḥ yaddevatāsu

Adverb -yaddevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria