Declension table of yaddevatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yaddevatā | yaddevate | yaddevatāḥ |
Vocative | yaddevate | yaddevate | yaddevatāḥ |
Accusative | yaddevatām | yaddevate | yaddevatāḥ |
Instrumental | yaddevatayā | yaddevatābhyām | yaddevatābhiḥ |
Dative | yaddevatāyai | yaddevatābhyām | yaddevatābhyaḥ |
Ablative | yaddevatāyāḥ | yaddevatābhyām | yaddevatābhyaḥ |
Genitive | yaddevatāyāḥ | yaddevatayoḥ | yaddevatānām |
Locative | yaddevatāyām | yaddevatayoḥ | yaddevatāsu |