Declension table of yaddevataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yaddevataḥ | yaddevatau | yaddevatāḥ |
Vocative | yaddevata | yaddevatau | yaddevatāḥ |
Accusative | yaddevatam | yaddevatau | yaddevatān |
Instrumental | yaddevatena | yaddevatābhyām | yaddevataiḥ |
Dative | yaddevatāya | yaddevatābhyām | yaddevatebhyaḥ |
Ablative | yaddevatāt | yaddevatābhyām | yaddevatebhyaḥ |
Genitive | yaddevatasya | yaddevatayoḥ | yaddevatānām |
Locative | yaddevate | yaddevatayoḥ | yaddevateṣu |