Declension table of ?yadbhūyaskārin

Deva

NeuterSingularDualPlural
Nominativeyadbhūyaskāri yadbhūyaskāriṇī yadbhūyaskārīṇi
Vocativeyadbhūyaskārin yadbhūyaskāri yadbhūyaskāriṇī yadbhūyaskārīṇi
Accusativeyadbhūyaskāri yadbhūyaskāriṇī yadbhūyaskārīṇi
Instrumentalyadbhūyaskāriṇā yadbhūyaskāribhyām yadbhūyaskāribhiḥ
Dativeyadbhūyaskāriṇe yadbhūyaskāribhyām yadbhūyaskāribhyaḥ
Ablativeyadbhūyaskāriṇaḥ yadbhūyaskāribhyām yadbhūyaskāribhyaḥ
Genitiveyadbhūyaskāriṇaḥ yadbhūyaskāriṇoḥ yadbhūyaskāriṇām
Locativeyadbhūyaskāriṇi yadbhūyaskāriṇoḥ yadbhūyaskāriṣu

Compound yadbhūyaskāri -

Adverb -yadbhūyaskāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria