Declension table of ?yadbhūyaskāriṇī

Deva

FeminineSingularDualPlural
Nominativeyadbhūyaskāriṇī yadbhūyaskāriṇyau yadbhūyaskāriṇyaḥ
Vocativeyadbhūyaskāriṇi yadbhūyaskāriṇyau yadbhūyaskāriṇyaḥ
Accusativeyadbhūyaskāriṇīm yadbhūyaskāriṇyau yadbhūyaskāriṇīḥ
Instrumentalyadbhūyaskāriṇyā yadbhūyaskāriṇībhyām yadbhūyaskāriṇībhiḥ
Dativeyadbhūyaskāriṇyai yadbhūyaskāriṇībhyām yadbhūyaskāriṇībhyaḥ
Ablativeyadbhūyaskāriṇyāḥ yadbhūyaskāriṇībhyām yadbhūyaskāriṇībhyaḥ
Genitiveyadbhūyaskāriṇyāḥ yadbhūyaskāriṇyoḥ yadbhūyaskāriṇīnām
Locativeyadbhūyaskāriṇyām yadbhūyaskāriṇyoḥ yadbhūyaskāriṇīṣu

Compound yadbhūyaskāriṇi - yadbhūyaskāriṇī -

Adverb -yadbhūyaskāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria