Declension table of ?yadaśana

Deva

MasculineSingularDualPlural
Nominativeyadaśanaḥ yadaśanau yadaśanāḥ
Vocativeyadaśana yadaśanau yadaśanāḥ
Accusativeyadaśanam yadaśanau yadaśanān
Instrumentalyadaśanena yadaśanābhyām yadaśanaiḥ yadaśanebhiḥ
Dativeyadaśanāya yadaśanābhyām yadaśanebhyaḥ
Ablativeyadaśanāt yadaśanābhyām yadaśanebhyaḥ
Genitiveyadaśanasya yadaśanayoḥ yadaśanānām
Locativeyadaśane yadaśanayoḥ yadaśaneṣu

Compound yadaśana -

Adverb -yadaśanam -yadaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria