Declension table of ?yadanna

Deva

NeuterSingularDualPlural
Nominativeyadannam yadanne yadannāni
Vocativeyadanna yadanne yadannāni
Accusativeyadannam yadanne yadannāni
Instrumentalyadannena yadannābhyām yadannaiḥ
Dativeyadannāya yadannābhyām yadannebhyaḥ
Ablativeyadannāt yadannābhyām yadannebhyaḥ
Genitiveyadannasya yadannayoḥ yadannānām
Locativeyadanne yadannayoḥ yadanneṣu

Compound yadanna -

Adverb -yadannam -yadannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria