Declension table of yadāvājadāvarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yadāvājadāvarī | yadāvājadāvaryau | yadāvājadāvaryaḥ |
Vocative | yadāvājadāvari | yadāvājadāvaryau | yadāvājadāvaryaḥ |
Accusative | yadāvājadāvarīm | yadāvājadāvaryau | yadāvājadāvarīḥ |
Instrumental | yadāvājadāvaryā | yadāvājadāvarībhyām | yadāvājadāvarībhiḥ |
Dative | yadāvājadāvaryai | yadāvājadāvarībhyām | yadāvājadāvarībhyaḥ |
Ablative | yadāvājadāvaryāḥ | yadāvājadāvarībhyām | yadāvājadāvarībhyaḥ |
Genitive | yadāvājadāvaryāḥ | yadāvājadāvaryoḥ | yadāvājadāvarīṇām |
Locative | yadāvājadāvaryām | yadāvājadāvaryoḥ | yadāvājadāvarīṣu |