Declension table of yadātmakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yadātmakā | yadātmake | yadātmakāḥ |
Vocative | yadātmake | yadātmake | yadātmakāḥ |
Accusative | yadātmakām | yadātmake | yadātmakāḥ |
Instrumental | yadātmakayā | yadātmakābhyām | yadātmakābhiḥ |
Dative | yadātmakāyai | yadātmakābhyām | yadātmakābhyaḥ |
Ablative | yadātmakāyāḥ | yadātmakābhyām | yadātmakābhyaḥ |
Genitive | yadātmakāyāḥ | yadātmakayoḥ | yadātmakānām |
Locative | yadātmakāyām | yadātmakayoḥ | yadātmakāsu |