Declension table of ?yadātmaka

Deva

MasculineSingularDualPlural
Nominativeyadātmakaḥ yadātmakau yadātmakāḥ
Vocativeyadātmaka yadātmakau yadātmakāḥ
Accusativeyadātmakam yadātmakau yadātmakān
Instrumentalyadātmakena yadātmakābhyām yadātmakaiḥ yadātmakebhiḥ
Dativeyadātmakāya yadātmakābhyām yadātmakebhyaḥ
Ablativeyadātmakāt yadātmakābhyām yadātmakebhyaḥ
Genitiveyadātmakasya yadātmakayoḥ yadātmakānām
Locativeyadātmake yadātmakayoḥ yadātmakeṣu

Compound yadātmaka -

Adverb -yadātmakam -yadātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria