Declension table of ?yadārṣeya

Deva

MasculineSingularDualPlural
Nominativeyadārṣeyaḥ yadārṣeyau yadārṣeyāḥ
Vocativeyadārṣeya yadārṣeyau yadārṣeyāḥ
Accusativeyadārṣeyam yadārṣeyau yadārṣeyān
Instrumentalyadārṣeyeṇa yadārṣeyābhyām yadārṣeyaiḥ yadārṣeyebhiḥ
Dativeyadārṣeyāya yadārṣeyābhyām yadārṣeyebhyaḥ
Ablativeyadārṣeyāt yadārṣeyābhyām yadārṣeyebhyaḥ
Genitiveyadārṣeyasya yadārṣeyayoḥ yadārṣeyāṇām
Locativeyadārṣeye yadārṣeyayoḥ yadārṣeyeṣu

Compound yadārṣeya -

Adverb -yadārṣeyam -yadārṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria