Declension table of ?yadṛcchika

Deva

MasculineSingularDualPlural
Nominativeyadṛcchikaḥ yadṛcchikau yadṛcchikāḥ
Vocativeyadṛcchika yadṛcchikau yadṛcchikāḥ
Accusativeyadṛcchikam yadṛcchikau yadṛcchikān
Instrumentalyadṛcchikena yadṛcchikābhyām yadṛcchikaiḥ yadṛcchikebhiḥ
Dativeyadṛcchikāya yadṛcchikābhyām yadṛcchikebhyaḥ
Ablativeyadṛcchikāt yadṛcchikābhyām yadṛcchikebhyaḥ
Genitiveyadṛcchikasya yadṛcchikayoḥ yadṛcchikānām
Locativeyadṛcchike yadṛcchikayoḥ yadṛcchikeṣu

Compound yadṛcchika -

Adverb -yadṛcchikam -yadṛcchikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria