Declension table of yadṛcchalābhasantuṣṭā

Deva

FeminineSingularDualPlural
Nominativeyadṛcchalābhasantuṣṭā yadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭāḥ
Vocativeyadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭāḥ
Accusativeyadṛcchalābhasantuṣṭām yadṛcchalābhasantuṣṭe yadṛcchalābhasantuṣṭāḥ
Instrumentalyadṛcchalābhasantuṣṭayā yadṛcchalābhasantuṣṭābhyām yadṛcchalābhasantuṣṭābhiḥ
Dativeyadṛcchalābhasantuṣṭāyai yadṛcchalābhasantuṣṭābhyām yadṛcchalābhasantuṣṭābhyaḥ
Ablativeyadṛcchalābhasantuṣṭāyāḥ yadṛcchalābhasantuṣṭābhyām yadṛcchalābhasantuṣṭābhyaḥ
Genitiveyadṛcchalābhasantuṣṭāyāḥ yadṛcchalābhasantuṣṭayoḥ yadṛcchalābhasantuṣṭānām
Locativeyadṛcchalābhasantuṣṭāyām yadṛcchalābhasantuṣṭayoḥ yadṛcchalābhasantuṣṭāsu

Adverb -yadṛcchalābhasantuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria