Declension table of yadṛcchalābhasantuṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yadṛcchalābhasantuṣṭā | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭāḥ |
Vocative | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭāḥ |
Accusative | yadṛcchalābhasantuṣṭām | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭāḥ |
Instrumental | yadṛcchalābhasantuṣṭayā | yadṛcchalābhasantuṣṭābhyām | yadṛcchalābhasantuṣṭābhiḥ |
Dative | yadṛcchalābhasantuṣṭāyai | yadṛcchalābhasantuṣṭābhyām | yadṛcchalābhasantuṣṭābhyaḥ |
Ablative | yadṛcchalābhasantuṣṭāyāḥ | yadṛcchalābhasantuṣṭābhyām | yadṛcchalābhasantuṣṭābhyaḥ |
Genitive | yadṛcchalābhasantuṣṭāyāḥ | yadṛcchalābhasantuṣṭayoḥ | yadṛcchalābhasantuṣṭānām |
Locative | yadṛcchalābhasantuṣṭāyām | yadṛcchalābhasantuṣṭayoḥ | yadṛcchalābhasantuṣṭāsu |