Declension table of yadṛcchalābhasantuṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yadṛcchalābhasantuṣṭam | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭāni |
Vocative | yadṛcchalābhasantuṣṭa | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭāni |
Accusative | yadṛcchalābhasantuṣṭam | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭāni |
Instrumental | yadṛcchalābhasantuṣṭena | yadṛcchalābhasantuṣṭābhyām | yadṛcchalābhasantuṣṭaiḥ |
Dative | yadṛcchalābhasantuṣṭāya | yadṛcchalābhasantuṣṭābhyām | yadṛcchalābhasantuṣṭebhyaḥ |
Ablative | yadṛcchalābhasantuṣṭāt | yadṛcchalābhasantuṣṭābhyām | yadṛcchalābhasantuṣṭebhyaḥ |
Genitive | yadṛcchalābhasantuṣṭasya | yadṛcchalābhasantuṣṭayoḥ | yadṛcchalābhasantuṣṭānām |
Locative | yadṛcchalābhasantuṣṭe | yadṛcchalābhasantuṣṭayoḥ | yadṛcchalābhasantuṣṭeṣu |