Declension table of ?yacchīla

Deva

NeuterSingularDualPlural
Nominativeyacchīlam yacchīle yacchīlāni
Vocativeyacchīla yacchīle yacchīlāni
Accusativeyacchīlam yacchīle yacchīlāni
Instrumentalyacchīlena yacchīlābhyām yacchīlaiḥ
Dativeyacchīlāya yacchīlābhyām yacchīlebhyaḥ
Ablativeyacchīlāt yacchīlābhyām yacchīlebhyaḥ
Genitiveyacchīlasya yacchīlayoḥ yacchīlānām
Locativeyacchīle yacchīlayoḥ yacchīleṣu

Compound yacchīla -

Adverb -yacchīlam -yacchīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria