Declension table of ?yabhana

Deva

NeuterSingularDualPlural
Nominativeyabhanam yabhane yabhanāni
Vocativeyabhana yabhane yabhanāni
Accusativeyabhanam yabhane yabhanāni
Instrumentalyabhanena yabhanābhyām yabhanaiḥ
Dativeyabhanāya yabhanābhyām yabhanebhyaḥ
Ablativeyabhanāt yabhanābhyām yabhanebhyaḥ
Genitiveyabhanasya yabhanayoḥ yabhanānām
Locativeyabhane yabhanayoḥ yabhaneṣu

Compound yabhana -

Adverb -yabhanam -yabhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria