Declension table of ?yāyāta

Deva

NeuterSingularDualPlural
Nominativeyāyātam yāyāte yāyātāni
Vocativeyāyāta yāyāte yāyātāni
Accusativeyāyātam yāyāte yāyātāni
Instrumentalyāyātena yāyātābhyām yāyātaiḥ
Dativeyāyātāya yāyātābhyām yāyātebhyaḥ
Ablativeyāyātāt yāyātābhyām yāyātebhyaḥ
Genitiveyāyātasya yāyātayoḥ yāyātānām
Locativeyāyāte yāyātayoḥ yāyāteṣu

Compound yāyāta -

Adverb -yāyātam -yāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria