Declension table of ?yāyāta

Deva

MasculineSingularDualPlural
Nominativeyāyātaḥ yāyātau yāyātāḥ
Vocativeyāyāta yāyātau yāyātāḥ
Accusativeyāyātam yāyātau yāyātān
Instrumentalyāyātena yāyātābhyām yāyātaiḥ yāyātebhiḥ
Dativeyāyātāya yāyātābhyām yāyātebhyaḥ
Ablativeyāyātāt yāyātābhyām yāyātebhyaḥ
Genitiveyāyātasya yāyātayoḥ yāyātānām
Locativeyāyāte yāyātayoḥ yāyāteṣu

Compound yāyāta -

Adverb -yāyātam -yāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria