Declension table of ?yāyaṣṭi

Deva

FeminineSingularDualPlural
Nominativeyāyaṣṭiḥ yāyaṣṭī yāyaṣṭayaḥ
Vocativeyāyaṣṭe yāyaṣṭī yāyaṣṭayaḥ
Accusativeyāyaṣṭim yāyaṣṭī yāyaṣṭīḥ
Instrumentalyāyaṣṭyā yāyaṣṭibhyām yāyaṣṭibhiḥ
Dativeyāyaṣṭyai yāyaṣṭaye yāyaṣṭibhyām yāyaṣṭibhyaḥ
Ablativeyāyaṣṭyāḥ yāyaṣṭeḥ yāyaṣṭibhyām yāyaṣṭibhyaḥ
Genitiveyāyaṣṭyāḥ yāyaṣṭeḥ yāyaṣṭyoḥ yāyaṣṭīnām
Locativeyāyaṣṭyām yāyaṣṭau yāyaṣṭyoḥ yāyaṣṭiṣu

Compound yāyaṣṭi -

Adverb -yāyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria