Declension table of ?yāveya

Deva

NeuterSingularDualPlural
Nominativeyāveyam yāveye yāveyāni
Vocativeyāveya yāveye yāveyāni
Accusativeyāveyam yāveye yāveyāni
Instrumentalyāveyena yāveyābhyām yāveyaiḥ
Dativeyāveyāya yāveyābhyām yāveyebhyaḥ
Ablativeyāveyāt yāveyābhyām yāveyebhyaḥ
Genitiveyāveyasya yāveyayoḥ yāveyānām
Locativeyāveye yāveyayoḥ yāveyeṣu

Compound yāveya -

Adverb -yāveyam -yāveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria