Declension table of ?yāvaśūka

Deva

MasculineSingularDualPlural
Nominativeyāvaśūkaḥ yāvaśūkau yāvaśūkāḥ
Vocativeyāvaśūka yāvaśūkau yāvaśūkāḥ
Accusativeyāvaśūkam yāvaśūkau yāvaśūkān
Instrumentalyāvaśūkena yāvaśūkābhyām yāvaśūkaiḥ yāvaśūkebhiḥ
Dativeyāvaśūkāya yāvaśūkābhyām yāvaśūkebhyaḥ
Ablativeyāvaśūkāt yāvaśūkābhyām yāvaśūkebhyaḥ
Genitiveyāvaśūkasya yāvaśūkayoḥ yāvaśūkānām
Locativeyāvaśūke yāvaśūkayoḥ yāvaśūkeṣu

Compound yāvaśūka -

Adverb -yāvaśūkam -yāvaśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria