Declension table of ?yāvayitṛ

Deva

NeuterSingularDualPlural
Nominativeyāvayitṛ yāvayitṛṇī yāvayitṝṇi
Vocativeyāvayitṛ yāvayitṛṇī yāvayitṝṇi
Accusativeyāvayitṛ yāvayitṛṇī yāvayitṝṇi
Instrumentalyāvayitṛṇā yāvayitṛbhyām yāvayitṛbhiḥ
Dativeyāvayitṛṇe yāvayitṛbhyām yāvayitṛbhyaḥ
Ablativeyāvayitṛṇaḥ yāvayitṛbhyām yāvayitṛbhyaḥ
Genitiveyāvayitṛṇaḥ yāvayitṛṇoḥ yāvayitṝṇām
Locativeyāvayitṛṇi yāvayitṛṇoḥ yāvayitṛṣu

Compound yāvayitṛ -

Adverb -yāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria