Declension table of ?yāvayitṛ

Deva

MasculineSingularDualPlural
Nominativeyāvayitā yāvayitārau yāvayitāraḥ
Vocativeyāvayitaḥ yāvayitārau yāvayitāraḥ
Accusativeyāvayitāram yāvayitārau yāvayitṝn
Instrumentalyāvayitrā yāvayitṛbhyām yāvayitṛbhiḥ
Dativeyāvayitre yāvayitṛbhyām yāvayitṛbhyaḥ
Ablativeyāvayituḥ yāvayitṛbhyām yāvayitṛbhyaḥ
Genitiveyāvayituḥ yāvayitroḥ yāvayitṝṇām
Locativeyāvayitari yāvayitroḥ yāvayitṛṣu

Compound yāvayitṛ -

Adverb -yāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria