Declension table of ?yāvayatsakha

Deva

MasculineSingularDualPlural
Nominativeyāvayatsakhaḥ yāvayatsakhau yāvayatsakhāḥ
Vocativeyāvayatsakha yāvayatsakhau yāvayatsakhāḥ
Accusativeyāvayatsakham yāvayatsakhau yāvayatsakhān
Instrumentalyāvayatsakhena yāvayatsakhābhyām yāvayatsakhaiḥ yāvayatsakhebhiḥ
Dativeyāvayatsakhāya yāvayatsakhābhyām yāvayatsakhebhyaḥ
Ablativeyāvayatsakhāt yāvayatsakhābhyām yāvayatsakhebhyaḥ
Genitiveyāvayatsakhasya yāvayatsakhayoḥ yāvayatsakhānām
Locativeyāvayatsakhe yāvayatsakhayoḥ yāvayatsakheṣu

Compound yāvayatsakha -

Adverb -yāvayatsakham -yāvayatsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria