Declension table of ?yāvayaddveṣasā

Deva

FeminineSingularDualPlural
Nominativeyāvayaddveṣasā yāvayaddveṣase yāvayaddveṣasāḥ
Vocativeyāvayaddveṣase yāvayaddveṣase yāvayaddveṣasāḥ
Accusativeyāvayaddveṣasām yāvayaddveṣase yāvayaddveṣasāḥ
Instrumentalyāvayaddveṣasayā yāvayaddveṣasābhyām yāvayaddveṣasābhiḥ
Dativeyāvayaddveṣasāyai yāvayaddveṣasābhyām yāvayaddveṣasābhyaḥ
Ablativeyāvayaddveṣasāyāḥ yāvayaddveṣasābhyām yāvayaddveṣasābhyaḥ
Genitiveyāvayaddveṣasāyāḥ yāvayaddveṣasayoḥ yāvayaddveṣasānām
Locativeyāvayaddveṣasāyām yāvayaddveṣasayoḥ yāvayaddveṣasāsu

Adverb -yāvayaddveṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria