Declension table of ?yāvattāvatkalpana

Deva

NeuterSingularDualPlural
Nominativeyāvattāvatkalpanam yāvattāvatkalpane yāvattāvatkalpanāni
Vocativeyāvattāvatkalpana yāvattāvatkalpane yāvattāvatkalpanāni
Accusativeyāvattāvatkalpanam yāvattāvatkalpane yāvattāvatkalpanāni
Instrumentalyāvattāvatkalpanena yāvattāvatkalpanābhyām yāvattāvatkalpanaiḥ
Dativeyāvattāvatkalpanāya yāvattāvatkalpanābhyām yāvattāvatkalpanebhyaḥ
Ablativeyāvattāvatkalpanāt yāvattāvatkalpanābhyām yāvattāvatkalpanebhyaḥ
Genitiveyāvattāvatkalpanasya yāvattāvatkalpanayoḥ yāvattāvatkalpanānām
Locativeyāvattāvatkalpane yāvattāvatkalpanayoḥ yāvattāvatkalpaneṣu

Compound yāvattāvatkalpana -

Adverb -yāvattāvatkalpanam -yāvattāvatkalpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria