Declension table of ?yāvatsāmidheni_ā

Deva

FeminineSingularDualPlural
Nominativeyāvatsāmidheni_ā yāvatsāmidheni_e yāvatsāmidheni_āḥ
Vocativeyāvatsāmidheni_e yāvatsāmidheni_e yāvatsāmidheni_āḥ
Accusativeyāvatsāmidheni_ām yāvatsāmidheni_e yāvatsāmidheni_āḥ
Instrumentalyāvatsāmidheni_ayā yāvatsāmidheni_ābhyām yāvatsāmidheni_ābhiḥ
Dativeyāvatsāmidheni_āyai yāvatsāmidheni_ābhyām yāvatsāmidheni_ābhyaḥ
Ablativeyāvatsāmidheni_āyāḥ yāvatsāmidheni_ābhyām yāvatsāmidheni_ābhyaḥ
Genitiveyāvatsāmidheni_āyāḥ yāvatsāmidheni_ayoḥ yāvatsāmidheni_ānām
Locativeyāvatsāmidheni_āyām yāvatsāmidheni_ayoḥ yāvatsāmidheni_āsu

Adverb -yāvatsāmidheni_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria